Odissi – Soorya Ashtakam 

Adi Deva Namasthubhyam
Praseeda Mama Bhaskara
Divakara Namasthubhyam
Prabha Kara Namosthuthey

O Creator of Light
O Lord of Day
Grace me O Lord
I bow down to Thee, O Primal Deity !
https://www.youtube.com/embed/ZltJ17PnoSA
Saptha Aswa Radha Roodam
Prachandam Kasypathmajam
Swetha Padma Dharma Devam
Tham Suryam Pranamamyaham

Lohitham Radhamaroodam
Sarvaloka Pithamaham
Maha Papa Haram Devam
Tham Suryam pranamamyaham

Trigunyam Cha Maha Sooram
Brahma Vishnu Maheswaram
Maha Papaharam Devam
Tham Suryam Pranamamyaham

Bramhitham Teja Punjam Cha
Vayu Makasa Meva Cha
Prubhustwam Sarva Lokaanam
Tham Suryam Pranamamyaham

Bandhooka Pushpa Sankaasam
Hara Kundala Bhooshitham
Eka Chakra Dharma Devam
Tham Suryam Pranamamyaham

Viswesam Viswa Karthaaram
Maha Theja Pradheepanam
Maha Papa Haram Devam
Tham Suryam Pranamamyaham

Sri Vishnum Jagathaam Nadam
Jnana Vijnana Mokshadham
Maha Papa Haram Devam
Tham Suryam Pranamamyaham



Phala Sruthi 


Suryashtakam Idham Nithyam
Gruha Peeda Pranasanam
Aputhro Labhathe Puthram
Daridhro Dhanavan Bhaveth

Aamisham Madhu Panam Cha
Ya Karothi Raver Dhine
Saptha Janma Bhaved Rogi
Janma Janma Dharidhratha

Sthree Thails Madhu Maamsani
Yasth Yejathu Raver Dhine
Na Vyadhi Soka Dharidhryam
Surya Lokam Sa Gachathi

chrome-extension://gekdekpbfehejjiecgonmgmepbdnaggp/app/serve_injectable_content/index.html#/injectable-content/ads_blocked_banner?dark-theme=false

    Madhurashtakam, Adharam Madhuram


Here the poet, Vallabha, is playing on the double meaning of the word
Madhura. Madhura is the place of Lord Krishna and it means sweet also !


Adharam Madhuram Vadanam Madhuram Nayanam Madhuram Hasitam Madhuram |
Hrdayam Madhuram Gamanam Madhuram Madhura-Adhipater-Akhilam Madhuram ||1||

Sweet are Thy Lips
And thy face too
Glorious Thine eyes
Also Thy Smile
Thy Heart, Thy going
Sweet indeed are They
O Lord of Madhura !


https://www.youtube.com/embed/yImuFMwpcHU

Vacanam Madhuram Caritam Madhuram Vasanam Madhuram Valitam Madhuram |
Calitam Madhuram Bhramitam Madhuram Madhura-Adhipater-Akhilam Madhuram ||2||

How sweet Thy words

Also Thy nature

Garments, bent posture all
Sweet indeed are They !



 

Vennur-Madhuro Rennur-Madhurah Paannir-Madhurah Paadau Madhurau |
Nrtyam Madhuram Sakhyam Madhuram Madhura-Adhipater-Akhilam Madhuram ||3||

Thy Dance is sweet
And sweet is Thy Friendship !
Everything about Thee is sweet
O Lord of Madhura !




Giitam Madhuram Piitam Madhuram Bhuktam Madhuram Suptam Madhuram |
Ruupam Madhuram Tilakam Madhuram Madhura-Adhipater-Akhilam Madhuram ||4||


How sweet Thy Song Also Thy drinkingLovely is Thy eating

And Thy sleep
Sweet indeed are They
O Lord of Madhura !



Karannam Madhuram Tarannam Madhuram Harannam Madhuram Ramannam Madhuram |
Vamitam Madhuram Shamitam Madhuram Madhura-Adhipater-Akhilam Madhuram ||5||

Thy acts are charmingThy carrying over lovelyGlorious is Thy stealing

Also Thy divine Love
Sweet indeed are They
O Lord of Madhura !
 .
Gun.jaa Madhuraa Maalaa Madhuraa Yamunaa Madhuraa Viicii Madhuraa |
Salilam Madhuram Kamalam Madhuram Madhura-Adhipaterakhilam Madhuram ||6||

Ravishing is Thy hummingAlso Thy garlandsThy Yamuna and its wavesAre charming indeed !

Sweet indeed are They
O Lord of Madhura !


Gopii Madhuraa Liilaa Madhuraa Yuktam Madhuram Muktam Madhuram |
Drssttam Madhuram Shissttam Madhuram Madhura-Adhipaterakhilam Madhuram ||7||

Glorious are Thy Gopis
So ineluctable Thy Leela ( Play )Togetherness is charmingAlso Thy setting free

Sweet indeed are They
O Lord of Madhura !

Gopaa Madhuraa Gaavo Madhuraa Yassttir-Madhuraa Srssttir-Madhuraa |
Dalitam Madhuram Phalitam Madhuram Madhura-Adhipaterakhilam Madhuram ||8||


Thy cowherd boys,
Thy cows, Thy staff
Sweet indeed are They
O Lord of Madhura !

                                                                                 Odissi about Ya Devi 

Ya Devee Sarva Bhooteshu
Buddhi Roopena Samsthita
Namasthasyai Namasthasyai
Namasthasyai Namo Namah !

She who pervades everywhere
As intelligence
To that Mighty Mother
I Bow !

https://www.youtube.com/embed/1bFbAfcLo6Y
Ya devi sarvabhuteshu vishnu-mayeti sadbita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu shakti – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu bhakti – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu matri – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu shanti – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah


Ya devi sarvabhuteshu daya – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu shraddha – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu lajja – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu jaati – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu lakshmi – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Ya devi sarvabhuteshu nidra – rupena samsthita
Namas tasyai, namas tasyai, namas tasyai namo namah

Namas tasyai, namas tasyai, namas tasyai namo namah…

https://youtu.be/qD8wJwo5KIc?si=uxpkAoWtCoH7Ggyb